B 321-19 Rāghavapāṇḍavīya(kāvya)

Manuscript culture infobox

Filmed in: B 321/19
Title: Rāghavapāṇḍavīya(kāvya)
Dimensions: 23.3 x 9.9 cm x 169 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/276
Remarks: w ṭīkā; RN B 321/2

Reel No. B 321/19

Inventory No. 43739

Title Rāghavapāṇḍavῑyaṭīkā

Remarks

Author Śaśidhara

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 23.3 x 9.9 cm

Binding Hole

Folios 169

Lines per Folio 11–12

Foliation figures in right-hand middle margins of verso

King Amarasiṃha

Place of Deposit NAK

Accession No. 4/276

Manuscript Features

Excerpts

Beginning

oṃ namo haraye ||

kiṃśvid vaikuṇṭha eṣa dvijapatikakudo no kapālī kaparddī
prālā lohīnamālā kalitatanur alaṃ bhūtimān kiṃ pinākī |
kim vā pītāmvaro na pramathaparivṛtaḥ śyāmakaṇṭhopibhātkair
itthaṃ pāpād apāyād aviditavibhavo mādhano mādhavo vaḥ ||

hiramvam amvākarakudamalāgra
saṃlālanāyā hṛtaroṣadoṣaṃ |
ṣāṇmātur ākṛṣṭakarāgracañcad
viśālasaṃmodakakamṭūkaṃ numaḥ || (fol. 1v1–4)

sūnus tasya mahodayomaramahīpālo nṛpālāgraṇīr,
ādritya praguṇaṃ guruṃ gurumatābhijñaṃ gurāvānataṃ |
śāntodāracaritrakaṃ śaśidharaṃ śrīmānkṛti kṛtyavit
kāvye rāghavapāṇḍavīyacarite ṭīkāṃ viddhatte sudhīḥ ||    || (fol. 1v7–9)

End

śriyeti sa rāmo yudhiṣṭhiro vā pṛthiviṃ pālayāmāsa, rarakṣa apālayad ity arthaḥ kiṃ viśiṣṭaḥ sānujaḥ bharatādisahitaḥ, bhīmādisahito vā, śriyā rājalakṣmyā tuṣṭaḥ sevitaḥ bhāratyā ca rasvatyā ca vāṇyā uṣṭa (!) iti sabhāratyā bhāratī sahitayā śriyā juṣṭa iti kecit sādhuṣu vatsalaḥ sādhuvatsalaḥ snehanaḥ aparaḥ kāmadeva ivoti, kāmadevaḥ kandarppaḥ etat kāvyakartṛ rājaviśeṣovoti ||    || (fol. 169v4–8)

Colophon

iti samastaprakriyāvirājamānaripurājyaṃśanārāyaṇaśrīnārāyaṇacaraṇaparāyaṇamahārājādhirājaśrīmad amarasiṃhakārite mahośaśadharakṛte rāghavapāṇḍapīyaprakāśe trayodaśaḥ sarggaḥ ||    || samāptaś cāyaṃ grantha (!) ||    ||

śrīrāmarāghavaramāpatirāvaṇāre (fol. 196v8–10)

Microfilm Details

Reel No. B 321/19

Date of Filming 14-07-1972

Exposures 171

Used Copy Kathmandu

Type of Film positive

Remarks Folio 131 has been filmed twice

Catalogued by JU/MS

Date 23-10-2003